B 31-28 Vajrāvārāhīdegu(li)paripāṭi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 31/28
Title: Vajrāvārāhīdegu[li]paripāṭi
Dimensions: 23 x 5 cm x 25 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/208
Remarks:


Reel No. B 31-28 Inventory No. 105148

Title Vajravārāhīdeguriparipāṭī

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 23.0 x 5.0 cm

Binding Hole one in the middle left of folio.

Folios 83

Lines per Folio 6

Foliation figures in the middle right-hand margin and middle right-hand margin of the verso.

Date of Copying NS 472

Place of Deposit NAK

Accession No. 5/208

Manuscript Features

MS contains the name of the original owner of the Manuscript Raśarājamalla..

Excerpts

Beginning

❖ namaḥ śrīvajravārāhyai ||

natvā śrīvajravārāhīṃ mantramūrttijineśvarīṃ |

abhya†(‥) paradāṃ† bhīmāṃ ladhuvindu nivāsinī[ṃ] ||

maitrī karuṇā muditā upekṣā | oṃ †svabhādu†śuddhā sarvvadharmā svabhāvaśuddho hṛṃ | oṃ vajraśuddhā sarvvadharmāḥ vajraśuddho haḥ | oṃ yogaśuddhāḥ sarvadharmāḥ yogaśuddho haḥ || śūnyatājñānavajrasvabhāvātmako haḥ ||(fol. 1v1–5)

End

gacchadhvaṃ (vudha)viṣayaṃ punarāgamanāyam ||

oṃ gaccha2 subhuvanatalaṃ || samayasttva ātmāna[ṃ] līnaṃ cintayet⟨a⟩ ||

oṃ veṃ hāṃ yauṃ | hrā[ṃ] mo(!) | hraṃ hrauṃ | hraṃ hraṃ | phaṭ phaṭ || śra(!)rvvāgeṣu(!) || vaṃ || oṃ āḥ vajramantram || tattvajñānasaṃsi[d]dhi[ḥ] | (exp. 28, fol. 25v1–4)

Colophon

tattvajñānasaṃsiddhi[ḥ] | de(vyu)riparipāṭi samāpta(!) | raṇarājamallasya | devārcanavidhir likṣi(!)taḥ || ❁ || samvat 472 phālaguna⟨|⟩śuklatrayodaśyāṃ tithau | puṣyanakṣatra(!) | saubhāgyayoge | somavāsare || śubham astu śraddhayā || (fol. exp. 28)

Microfilm Details

Reel No. B 31/28

Date of Filming 19-10-1970

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 06-02-2009

Bibliography