B 31-28 Vajrāvārāhīdegu(li)paripāṭi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 31/28
Title: Vajrāvārāhīdegu[li]paripāṭi
Dimensions: 23 x 5 cm x 25 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/208
Remarks:
Reel No. B 31-28 Inventory No. 105148
Title Vajravārāhīdeguriparipāṭī
Subject Bauddha Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 23.0 x 5.0 cm
Binding Hole one in the middle left of folio.
Folios 83
Lines per Folio 6
Foliation figures in the middle right-hand margin and middle right-hand margin of the verso.
Date of Copying NS 472
Place of Deposit NAK
Accession No. 5/208
Manuscript Features
MS contains the name of the original owner of the Manuscript Raśarājamalla..
Excerpts
Beginning
❖ namaḥ śrīvajravārāhyai ||
natvā śrīvajravārāhīṃ mantramūrttijineśvarīṃ |
abhya†(‥) paradāṃ† bhīmāṃ ladhuvindu nivāsinī[ṃ] ||
maitrī karuṇā muditā upekṣā | oṃ †svabhādu†śuddhā sarvvadharmā svabhāvaśuddho hṛṃ | oṃ vajraśuddhā sarvvadharmāḥ vajraśuddho haḥ | oṃ yogaśuddhāḥ sarvadharmāḥ yogaśuddho haḥ || śūnyatājñānavajrasvabhāvātmako haḥ ||(fol. 1v1–5)
End
gacchadhvaṃ (vudha)viṣayaṃ punarāgamanāyam ||
oṃ gaccha2 subhuvanatalaṃ || samayasttva ātmāna[ṃ] līnaṃ cintayet⟨a⟩ ||
oṃ veṃ hāṃ yauṃ | hrā[ṃ] mo(!) | hraṃ hrauṃ | hraṃ hraṃ | phaṭ phaṭ || śra(!)rvvāgeṣu(!) || vaṃ || oṃ āḥ vajramantram || tattvajñānasaṃsi[d]dhi[ḥ] | (exp. 28, fol. 25v1–4)
Colophon
tattvajñānasaṃsiddhi[ḥ] | de(vyu)riparipāṭi samāpta(!) | raṇarājamallasya | devārcanavidhir likṣi(!)taḥ || ❁ || samvat 472 phālaguna⟨|⟩śuklatrayodaśyāṃ tithau | puṣyanakṣatra(!) | saubhāgyayoge | somavāsare || śubham astu śraddhayā || (fol. exp. 28)
Microfilm Details
Reel No. B 31/28
Date of Filming 19-10-1970
Exposures 28
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 06-02-2009
Bibliography